Study: Gītāmāhātmyam

(To be read at the end of the day’s Gita study)

(その日のギータ学習の最後に読む)

 

1.
dharovāca -
bhagavan parameśāna bhaktiravyabhicāriṇī |
prārabdhaṁ bhujyamānasya kathaṁ bhavati he prabho ||1||

Goddess Earth queries –
O  Supreme Lord! How continous devotion would arise to one who is enjoying or suffering the consequences of his past actions ?

 

2.
śrīviṣṇuruvāca -
prārabdhaṁ bhujyamāno hi gītābhyāsarataḥ sadā |
sa muktaḥ sa sukhī loke karmaṇā nopalipyate ||2||

Lord Vishnu replies:
If one who is reaping th consequences of his past actions involves himself in reading BhagavatGita always, he enjoys happiness and gets released from the bangs of birth and death and his is not touched by the effects of his actions.  He is the happy man in this world. He is not bound by Karma.

 

3.
mahāpāpādipāpāni gītādhyānaṁ karoti cet |
kvacitsparśaṁ na kurvanti nalinīdalamambuvat ||3||

As water does not wet the petals of the lotus, even great sins do not affect the person who devotes his attentions to the study of Bhagavat Gita.

 

4.
gītāyāḥ pustakaṁ yatra yatra pāṭhaḥ pravartate |
tatra sarvāṇi tīrthāni prayāgādīni tatra vai ||4||

All the sacred centres of pilgrimage, like Prayag and other places, dwell in that place where the Gita is kept, and where the Gita is read.

 

5.
sarve devāśca ṛṣayaḥ yoginaḥ pannagāśca ye |
gopālā gopikā vā'pi nāradoddhavapārṣadaiḥ ||5||

All the gods, sages, Yogins, divine serpents, Gopalas, Gopikas (friends and devotees of Lord Krishna), Narada, Uddhava and others (dwell here).

 

6.
sahāyo jāyate śīghraṁ yatra gītā pravartate |
yatra gītāvicāraśca paṭhanaṁ pāṭhanaṁ śrutam |
tatrāhaṁ niścitaṁ pṛthvi nivasāmi sadaiva hi ||6||

Help comes quickly where the Gita is recited and, O Earth, I ever dwell where it is read, heard, taught and contemplated upon!

 

7.
gītāśraye'haṁ tiṣṭhāmi gītā me cottamaṁ gṛham |
gītājñānamupāśritya trīllokānpālayāmyaham ||7||

I take refuge in the Gita, and the Gita is My best abode. I protect the three worlds with the knowledge of the Gita.

 

8.
gītā me paramā vidyā brahmarūpā na saṁśayaḥ |
ardhamātrākṣarā nityā svānirvācyapadātmikā ||8||

The Gita is My highest science, which is doubtless of the form of Brahman, the Eternal, the Ardhamatra (of the Pranava Om), the ineffable splendour of the Self.

 

9.
cidānandena kṛṣṇena proktā svamukhato'rjunam |
vedatrayī parānandā tattvārthajñānasaṁyutā ||9||

It was spoken by the blessed Lord Krishna, the all-knowing, through His own mouth, to Arjuna. It contains the essence of the Vedas—the knowledge of the Reality. It is full of supreme bliss.

NOTE: The Gita contains the cream of the Vedas and Upanishads. Hence it is a universal scripture suited for people of all temperaments and for all ages.

 

10.
yo'ṣṭādaśaṁ japennityaṁ naro niścalamānasaḥ |
jñānasiddhiṁ sa labhate tato yāti paraṁ padam ||10||

He who recites the eighteen chapters of the Bhagavad Gita daily, with a pure and unshaken mind, attains perfection in knowledge, and reaches the highest state or supreme goal.

 

11.
pāṭhe'samarthaḥ sampūrṇe tato'rdhaṁ pāṭhamācaret |
Gītāmāhātmyam tadā godānajaṁ puṇyaṁ labhate nātra saṁśayaḥ ||11||

If a complete reading is not possible, even if only half is read, he attains the benefit of giving a cow as a gift. There is no doubt about this.

 

12.
tribhāgaṁ paṭhamānastu gaìgāsnānaphalaṁ labhet |
ṣaòaṁśaṁ japamānastu somayāgaphalaṁ labhet ||12||

He who recites one-third part of it achieves the merit of a bath in the sacred river Ganges; and who recites one-sixth of it attains the merit of performing a Soma sacrifice (a kind of ritual).

 

13.
ekādhyāyaṁ tu yo nityaṁ paṭhate bhaktisaṁyutaḥ |
rudralokamavāpnoti gaṇo bhūtvā vasecciram ||13||

That person who reads one discourse with supreme faith and devotion attains to the world of Rudra and, having become a Gana (an attendant of Lord Shiva), lives there for many years.

 

14.
adhyāyaṁ ślokapādaṁ vā nityaṁ yaḥ paṭhate naraḥ |
sa yāti naratāṁ yāvat manvantaraṁ vasundhare ||14||

If one reads a discourse or even a part of a verse daily he, O Earth, retains a human body till the end of a Manvantara (71 Mahayugas or 308,448,000 years).

 

15.
gītāyāḥ ślokadaśakaṁ sapta pañca catuṣṭayam |
dvau trīnekaṁ tadardhaṁ vā ślokānāṁ yaḥ paṭhennaraḥ ||15||

 

16.
candralokamavāpnoti varṣāṇāmayutaṁ dhṛvam |
gītāpāṭhasamāyuktaḥ mṛto mānuṣatāṁ vrajet ||16||

15-16. He who repeats ten, seven, five, four, three, two verses or even one or half of it, attains the region of the moon and lives there for 10,000 years. Accustomed to the daily study of the Gita, a dying man comes back to life again as a human being.

 

17.
gītābhyāsaṁ punaḥ kṛtvā labhate muktimuttamam |
Gītāmāhātmyam gītetyuccārasaṁyuktaḥ mriyamāṇo gatiṁ labhet ||17||

By repeated study of the Gita, he attains liberation. Uttering the word Gita at the time of death, a person attains liberation.

 

18.
gītārthaśravaṇāsaktaḥ mahāpāpayuto'pi vā |
vaikuṇṭhaṁ samavāpnoti viṣṇunā saha modate ||18||

Though full of sins, one who is ever intent on hearing the meaning of the Gita, goes to the kingdom of God and rejoices with Lord Vishnu.

 

19.
gītārthaṁ dhyāyate nityaṁ kṛtvā karmāṇi bhūriśaḥ |
jīvanmuktaḥ sa vijñeyaḥ dehānte paramaṁ padam ||19||

He who meditates on the meaning of the Gita, having performed many virtuous actions, attains the supreme goal after death. Such an individual should be considered a true Jivanmukta.

 

20.
malanirmocanaṁ puṁsāṁ jalasnānaṁ dine dine |
sakṛdgītāmbhasi snānaṁ saṁsāramalanāśanam ||20||

 

21.
gītāmāśritya bahavaḥ bhūbhujo janakādayaḥ |
nirdhūtakalmaṣā loke gītā yātāḥ paraṁ padam ||21||

In this world, taking refuge in the Gita, many kings like Janaka and others reached the highest state or goal, purified of all sins.

 

22.
te śṛṇvanti paṭhantyeva gītāśāstramaharniśam |
na te vai mānuṣā jñeyā devā eva na saṁśayaḥ ||22||

 

23.
jñānājñānakṛtaṁ nityam indriyairjanitaṁ ca yat |
Gītāmāhātmyam tatsarvaṁ nāśamāyāti gītāpāṭhena takṣaṇam ||23||

 

24.
dhik tasya jñānamācāraṁ vrataṁ ceṣṭāṁ tapo yaśaḥ |
gītārthapaṭhanaṁ nā'sti nādhamastatparo janaḥ ||24||

 

25.
saṁsārasāgaraṁ ghoraṁ tartumicchati yo janaḥ |
gītānāvaṁ samāruhya pāraṁ yāti sukhena saḥ ||25||

 

26.
gītāyāḥ paṭhanaṁ kṛtvā māhātmyaṁ naiva yaḥ paṭhet |
vṛthā pāṭho bhavettasya śrama eva hyudāhṛtaḥ ||26||

He who fails to read this “Glory of the Gita” after having read the Gita, loses the benefit thereby, and the effort alone remains.

NOTE: This is to test and confirm the faith of the reader in the Bhagavad

Gita, which is not a mere philosophical book but the word of God and should therefore be studied with great faith and devotion. The Gita Mahatmya generates this devotion in one’s heart.

 

27.
etanmāhātmyasaṁyuktaṁ gītābhyāsaṁ karoti yaḥ |
sa tatphalamavāpnoti durlabhāṁ gatimāpnuyāt ||27||

One who studies the Gita, together with this “Glory of the Gita”, attains the fruits mentioned above, and reaches the state which is otherwise very difficult to be attained.

 

28.
sūta uvāca -
māhātmyametadgītāyāḥ mayā proktaṁ sanātanam |
gītānte ca paṭhedyastu yaduktaṁ tatphalaṁ labhet ||28||

Suta said:
This greatness or “Glory of the Gita”, which is eternal, as narrated by me, should be read at the end of the study of the Gita, and the fruits mentioned therein will be obtained.

 

|| iti śrī varāhapurāṇe śrī gītā māhātmyaṁ sampūrṇam ||

Thus ends the Glory of the Gita contained in the Varaha purana.


Reference:  Gita Mahatmyam